B 27-14 Manthānabhairavatantra
Manuscript culture infobox
Filmed in: B 27/14
Title: Manthānabhairavatantra
Dimensions: 31.5 x 5 cm x 115 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/787
Remarks: (at Śrīmatottara); $
Reel No. B 27/14
Inventory No. 34924
Title Manthānabhairavatantra
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 5.0 cm
Binding Hole(s) 1 in center left
Folios 115
Lines per Folio 6
Foliation figures on the verso, in the middle left-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/787
Manuscript Features
Excerpts
«Beginning»
|| oṁ śrīnāthapādukebhyo namaḥ |
athātaḥ saṃpravakṣyāmi pūjāsūtrasya nirnalaya(!) |
yena vijñātamātreṇa divyāstrāya pravarttate |
ādau snātvā śucir bhūtvā (vaṃde saṃdhyām) anukramāt |
saṃtarpya vidhivad devān pitṝnāṃ tadanantaraṃ |
gāyatrīn tu japed paścād dravipūjyavidhānataḥ |
bāhyakarma tu nirvartya gatvā yāgasya mandiraṃ |
prokṣayed dvāradeśaṃ tu yathāvihita(!)nukramād |
dvārasyonnatadigbhāge ātmavṛdhyai prapūjayet
kṛtvānuvidhivat pūrvadvārapālāṃ prapūjayet | (fol. 1v1–3)
«End»
pahasaraṃ śrīmātaṃganāthaśrīmātaṃginī athāpā śrīpulidanāthaśrīpulidinī athāpā śrīsavaranātha śrīsavarī athā | śrīvaṃpakanātha śrīvaṃpakāvvāpā śrīḍāmaranātha śrīḍāmarāvvāpā| pahasareṃ hasakhakreṃ śrīmijanātha mijāvvāpā | 5 | śrīkumāraṃ ghaṣṭānātha śrīghaṣṭāvvāpā śrīnaṃdikeśva(!)nātha śrīvarṣanāthayā | śrīrkha (fol. 119v5–6)
«Colophon»
Microfilm Details
Reel No. B 27/14
Date of Filming 02-10-1970
Exposures 121
Used Copy Kathmandu
Type of Film scanned copy
Remarks
Catalogued by BK
Date 23-01-2014
Bibliography