B 27-14 Manthānabhairavatantra

Manuscript culture infobox

Filmed in: B 27/14
Title: Manthānabhairavatantra
Dimensions: 31.5 x 5 cm x 115 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/787
Remarks: (at Śrīmatottara); $


Reel No. B 27/14

Inventory No. 34924

Title Manthānabhairavatantra

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 5.0 cm

Binding Hole(s) 1 in center left

Folios 115

Lines per Folio 6

Foliation figures on the verso, in the middle left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/787

Manuscript Features

Excerpts

«Beginning»

|| oṁ śrīnāthapādukebhyo namaḥ |

athātaḥ saṃpravakṣyāmi pūjāsūtrasya nirnalaya(!) |

yena vijñātamātreṇa divyāstrāya pravarttate |

ādau snātvā śucir bhūtvā (vaṃde saṃdhyām) anukramāt |

saṃtarpya vidhivad devān pitṝnāṃ tadanantaraṃ |

gāyatrīn tu japed paścād dravipūjyavidhānataḥ |

bāhyakarma tu nirvartya gatvā yāgasya mandiraṃ |

prokṣayed dvāradeśaṃ tu yathāvihita(!)nukramād |

dvārasyonnatadigbhāge ātmavṛdhyai prapūjayet

kṛtvānuvidhivat pūrvadvārapālāṃ prapūjayet | (fol. 1v1–3)


«End»

pahasaraṃ śrīmātaṃganāthaśrīmātaṃginī athāpā śrīpulidanāthaśrīpulidinī athāpā śrīsavaranātha śrīsavarī athā | śrīvaṃpakanātha śrīvaṃpakāvvāpā śrīḍāmaranātha śrīḍāmarāvvāpā| pahasareṃ hasakhakreṃ śrīmijanātha mijāvvāpā | 5 | śrīkumāraṃ ghaṣṭānātha śrīghaṣṭāvvāpā śrīnaṃdikeśva(!)nātha śrīvarṣanāthayā | śrīrkha (fol. 119v5–6)

«Colophon»

Microfilm Details

Reel No. B 27/14

Date of Filming 02-10-1970

Exposures 121

Used Copy Kathmandu

Type of Film scanned copy

Remarks

Catalogued by BK

Date 23-01-2014

Bibliography